Relationship between Jiva, Isvara and Prakrti
mattaḥ
parataraṁ nānyat 7.7
kiñcid asti dhanañ-jaya
mayi sarvam idaṁ protaṁ
sūtre maṇi-gaṇā iva
kiñcid asti dhanañ-jaya
mayi sarvam idaṁ protaṁ
sūtre maṇi-gaṇā iva
O conqueror of wealth, there is no truth superior to Me. Everything
rests upon Me, as pearls are strung on a thread.
ekaṁ śāstraṁ
devakī-putra-gītam GM 7
eko devo devakī-putra eva
eko mantras tasya nāmāni yāni
karmāpy ekaṁ tasya devasya sevā
eko devo devakī-putra eva
eko mantras tasya nāmāni yāni
karmāpy ekaṁ tasya devasya sevā
Let there be one scripture only, one common scripture for the
whole world – Bhagavad-gītā. Eko devo devakī-putra eva: let there be
one God for the whole world – Śrī Kṛṣṇa. Eko mantras tasya
nāmāni: and one hymn, one mantra, one prayer – the chanting of His
name: Hare Kṛṣṇa, Hare Kṛṣṇa, Kṛṣṇa Kṛṣṇa, Hare Hare/ Hare Rāma, Hare
Rāma, Rāma Rāma, Hare Hare. Karmāpy ekaṁ tasya devasya sevā: and let there
be one work only – the service of the Supreme Personality of Godhead.
Revision of "Soul and Transmigration" slokas.